Declension table of ?dvādaśākṛti

Deva

NeuterSingularDualPlural
Nominativedvādaśākṛti dvādaśākṛtinī dvādaśākṛtīni
Vocativedvādaśākṛti dvādaśākṛtinī dvādaśākṛtīni
Accusativedvādaśākṛti dvādaśākṛtinī dvādaśākṛtīni
Instrumentaldvādaśākṛtinā dvādaśākṛtibhyām dvādaśākṛtibhiḥ
Dativedvādaśākṛtine dvādaśākṛtibhyām dvādaśākṛtibhyaḥ
Ablativedvādaśākṛtinaḥ dvādaśākṛtibhyām dvādaśākṛtibhyaḥ
Genitivedvādaśākṛtinaḥ dvādaśākṛtinoḥ dvādaśākṛtīnām
Locativedvādaśākṛtini dvādaśākṛtinoḥ dvādaśākṛtiṣu

Compound dvādaśākṛti -

Adverb -dvādaśākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria