Declension table of ?dvādaśāhikā

Deva

FeminineSingularDualPlural
Nominativedvādaśāhikā dvādaśāhike dvādaśāhikāḥ
Vocativedvādaśāhike dvādaśāhike dvādaśāhikāḥ
Accusativedvādaśāhikām dvādaśāhike dvādaśāhikāḥ
Instrumentaldvādaśāhikayā dvādaśāhikābhyām dvādaśāhikābhiḥ
Dativedvādaśāhikāyai dvādaśāhikābhyām dvādaśāhikābhyaḥ
Ablativedvādaśāhikāyāḥ dvādaśāhikābhyām dvādaśāhikābhyaḥ
Genitivedvādaśāhikāyāḥ dvādaśāhikayoḥ dvādaśāhikānām
Locativedvādaśāhikāyām dvādaśāhikayoḥ dvādaśāhikāsu

Adverb -dvādaśāhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria