Declension table of ?dvādaśāhīya

Deva

NeuterSingularDualPlural
Nominativedvādaśāhīyam dvādaśāhīye dvādaśāhīyāni
Vocativedvādaśāhīya dvādaśāhīye dvādaśāhīyāni
Accusativedvādaśāhīyam dvādaśāhīye dvādaśāhīyāni
Instrumentaldvādaśāhīyena dvādaśāhīyābhyām dvādaśāhīyaiḥ
Dativedvādaśāhīyāya dvādaśāhīyābhyām dvādaśāhīyebhyaḥ
Ablativedvādaśāhīyāt dvādaśāhīyābhyām dvādaśāhīyebhyaḥ
Genitivedvādaśāhīyasya dvādaśāhīyayoḥ dvādaśāhīyānām
Locativedvādaśāhīye dvādaśāhīyayoḥ dvādaśāhīyeṣu

Compound dvādaśāhīya -

Adverb -dvādaśāhīyam -dvādaśāhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria