Declension table of ?dvādaśādityāśrama

Deva

MasculineSingularDualPlural
Nominativedvādaśādityāśramaḥ dvādaśādityāśramau dvādaśādityāśramāḥ
Vocativedvādaśādityāśrama dvādaśādityāśramau dvādaśādityāśramāḥ
Accusativedvādaśādityāśramam dvādaśādityāśramau dvādaśādityāśramān
Instrumentaldvādaśādityāśrameṇa dvādaśādityāśramābhyām dvādaśādityāśramaiḥ dvādaśādityāśramebhiḥ
Dativedvādaśādityāśramāya dvādaśādityāśramābhyām dvādaśādityāśramebhyaḥ
Ablativedvādaśādityāśramāt dvādaśādityāśramābhyām dvādaśādityāśramebhyaḥ
Genitivedvādaśādityāśramasya dvādaśādityāśramayoḥ dvādaśādityāśramāṇām
Locativedvādaśādityāśrame dvādaśādityāśramayoḥ dvādaśādityāśrameṣu

Compound dvādaśādityāśrama -

Adverb -dvādaśādityāśramam -dvādaśādityāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria