Declension table of dvāṣaṣṭa

Deva

NeuterSingularDualPlural
Nominativedvāṣaṣṭam dvāṣaṣṭe dvāṣaṣṭāni
Vocativedvāṣaṣṭa dvāṣaṣṭe dvāṣaṣṭāni
Accusativedvāṣaṣṭam dvāṣaṣṭe dvāṣaṣṭāni
Instrumentaldvāṣaṣṭena dvāṣaṣṭābhyām dvāṣaṣṭaiḥ
Dativedvāṣaṣṭāya dvāṣaṣṭābhyām dvāṣaṣṭebhyaḥ
Ablativedvāṣaṣṭāt dvāṣaṣṭābhyām dvāṣaṣṭebhyaḥ
Genitivedvāṣaṣṭasya dvāṣaṣṭayoḥ dvāṣaṣṭānām
Locativedvāṣaṣṭe dvāṣaṣṭayoḥ dvāṣaṣṭeṣu

Compound dvāṣaṣṭa -

Adverb -dvāṣaṣṭam -dvāṣaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria