Declension table of ?dvāndvika

Deva

NeuterSingularDualPlural
Nominativedvāndvikam dvāndvike dvāndvikāni
Vocativedvāndvika dvāndvike dvāndvikāni
Accusativedvāndvikam dvāndvike dvāndvikāni
Instrumentaldvāndvikena dvāndvikābhyām dvāndvikaiḥ
Dativedvāndvikāya dvāndvikābhyām dvāndvikebhyaḥ
Ablativedvāndvikāt dvāndvikābhyām dvāndvikebhyaḥ
Genitivedvāndvikasya dvāndvikayoḥ dvāndvikānām
Locativedvāndvike dvāndvikayoḥ dvāndvikeṣu

Compound dvāndvika -

Adverb -dvāndvikam -dvāndvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria