Declension table of dvandvin

Deva

MasculineSingularDualPlural
Nominativedvandvī dvandvinau dvandvinaḥ
Vocativedvandvin dvandvinau dvandvinaḥ
Accusativedvandvinam dvandvinau dvandvinaḥ
Instrumentaldvandvinā dvandvibhyām dvandvibhiḥ
Dativedvandvine dvandvibhyām dvandvibhyaḥ
Ablativedvandvinaḥ dvandvibhyām dvandvibhyaḥ
Genitivedvandvinaḥ dvandvinoḥ dvandvinām
Locativedvandvini dvandvinoḥ dvandviṣu

Compound dvandvi -

Adverb -dvandvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria