Declension table of ?dvandvayuddhavarṇana

Deva

NeuterSingularDualPlural
Nominativedvandvayuddhavarṇanam dvandvayuddhavarṇane dvandvayuddhavarṇanāni
Vocativedvandvayuddhavarṇana dvandvayuddhavarṇane dvandvayuddhavarṇanāni
Accusativedvandvayuddhavarṇanam dvandvayuddhavarṇane dvandvayuddhavarṇanāni
Instrumentaldvandvayuddhavarṇanena dvandvayuddhavarṇanābhyām dvandvayuddhavarṇanaiḥ
Dativedvandvayuddhavarṇanāya dvandvayuddhavarṇanābhyām dvandvayuddhavarṇanebhyaḥ
Ablativedvandvayuddhavarṇanāt dvandvayuddhavarṇanābhyām dvandvayuddhavarṇanebhyaḥ
Genitivedvandvayuddhavarṇanasya dvandvayuddhavarṇanayoḥ dvandvayuddhavarṇanānām
Locativedvandvayuddhavarṇane dvandvayuddhavarṇanayoḥ dvandvayuddhavarṇaneṣu

Compound dvandvayuddhavarṇana -

Adverb -dvandvayuddhavarṇanam -dvandvayuddhavarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria