Declension table of ?dvandvayodhin

Deva

NeuterSingularDualPlural
Nominativedvandvayodhi dvandvayodhinī dvandvayodhīni
Vocativedvandvayodhin dvandvayodhi dvandvayodhinī dvandvayodhīni
Accusativedvandvayodhi dvandvayodhinī dvandvayodhīni
Instrumentaldvandvayodhinā dvandvayodhibhyām dvandvayodhibhiḥ
Dativedvandvayodhine dvandvayodhibhyām dvandvayodhibhyaḥ
Ablativedvandvayodhinaḥ dvandvayodhibhyām dvandvayodhibhyaḥ
Genitivedvandvayodhinaḥ dvandvayodhinoḥ dvandvayodhinām
Locativedvandvayodhini dvandvayodhinoḥ dvandvayodhiṣu

Compound dvandvayodhi -

Adverb -dvandvayodhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria