Declension table of ?dvandvasahiṣṇutva

Deva

NeuterSingularDualPlural
Nominativedvandvasahiṣṇutvam dvandvasahiṣṇutve dvandvasahiṣṇutvāni
Vocativedvandvasahiṣṇutva dvandvasahiṣṇutve dvandvasahiṣṇutvāni
Accusativedvandvasahiṣṇutvam dvandvasahiṣṇutve dvandvasahiṣṇutvāni
Instrumentaldvandvasahiṣṇutvena dvandvasahiṣṇutvābhyām dvandvasahiṣṇutvaiḥ
Dativedvandvasahiṣṇutvāya dvandvasahiṣṇutvābhyām dvandvasahiṣṇutvebhyaḥ
Ablativedvandvasahiṣṇutvāt dvandvasahiṣṇutvābhyām dvandvasahiṣṇutvebhyaḥ
Genitivedvandvasahiṣṇutvasya dvandvasahiṣṇutvayoḥ dvandvasahiṣṇutvānām
Locativedvandvasahiṣṇutve dvandvasahiṣṇutvayoḥ dvandvasahiṣṇutveṣu

Compound dvandvasahiṣṇutva -

Adverb -dvandvasahiṣṇutvam -dvandvasahiṣṇutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria