Declension table of ?dvandvabhūtā

Deva

FeminineSingularDualPlural
Nominativedvandvabhūtā dvandvabhūte dvandvabhūtāḥ
Vocativedvandvabhūte dvandvabhūte dvandvabhūtāḥ
Accusativedvandvabhūtām dvandvabhūte dvandvabhūtāḥ
Instrumentaldvandvabhūtayā dvandvabhūtābhyām dvandvabhūtābhiḥ
Dativedvandvabhūtāyai dvandvabhūtābhyām dvandvabhūtābhyaḥ
Ablativedvandvabhūtāyāḥ dvandvabhūtābhyām dvandvabhūtābhyaḥ
Genitivedvandvabhūtāyāḥ dvandvabhūtayoḥ dvandvabhūtānām
Locativedvandvabhūtāyām dvandvabhūtayoḥ dvandvabhūtāsu

Adverb -dvandvabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria