Declension table of ?dvandvabhūta

Deva

MasculineSingularDualPlural
Nominativedvandvabhūtaḥ dvandvabhūtau dvandvabhūtāḥ
Vocativedvandvabhūta dvandvabhūtau dvandvabhūtāḥ
Accusativedvandvabhūtam dvandvabhūtau dvandvabhūtān
Instrumentaldvandvabhūtena dvandvabhūtābhyām dvandvabhūtaiḥ dvandvabhūtebhiḥ
Dativedvandvabhūtāya dvandvabhūtābhyām dvandvabhūtebhyaḥ
Ablativedvandvabhūtāt dvandvabhūtābhyām dvandvabhūtebhyaḥ
Genitivedvandvabhūtasya dvandvabhūtayoḥ dvandvabhūtānām
Locativedvandvabhūte dvandvabhūtayoḥ dvandvabhūteṣu

Compound dvandvabhūta -

Adverb -dvandvabhūtam -dvandvabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria