Declension table of ?dvandvabhinna

Deva

NeuterSingularDualPlural
Nominativedvandvabhinnam dvandvabhinne dvandvabhinnāni
Vocativedvandvabhinna dvandvabhinne dvandvabhinnāni
Accusativedvandvabhinnam dvandvabhinne dvandvabhinnāni
Instrumentaldvandvabhinnena dvandvabhinnābhyām dvandvabhinnaiḥ
Dativedvandvabhinnāya dvandvabhinnābhyām dvandvabhinnebhyaḥ
Ablativedvandvabhinnāt dvandvabhinnābhyām dvandvabhinnebhyaḥ
Genitivedvandvabhinnasya dvandvabhinnayoḥ dvandvabhinnānām
Locativedvandvabhinne dvandvabhinnayoḥ dvandvabhinneṣu

Compound dvandvabhinna -

Adverb -dvandvabhinnam -dvandvabhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria