Declension table of ?dūtyupahāsa

Deva

MasculineSingularDualPlural
Nominativedūtyupahāsaḥ dūtyupahāsau dūtyupahāsāḥ
Vocativedūtyupahāsa dūtyupahāsau dūtyupahāsāḥ
Accusativedūtyupahāsam dūtyupahāsau dūtyupahāsān
Instrumentaldūtyupahāsena dūtyupahāsābhyām dūtyupahāsaiḥ dūtyupahāsebhiḥ
Dativedūtyupahāsāya dūtyupahāsābhyām dūtyupahāsebhyaḥ
Ablativedūtyupahāsāt dūtyupahāsābhyām dūtyupahāsebhyaḥ
Genitivedūtyupahāsasya dūtyupahāsayoḥ dūtyupahāsānām
Locativedūtyupahāse dūtyupahāsayoḥ dūtyupahāseṣu

Compound dūtyupahāsa -

Adverb -dūtyupahāsam -dūtyupahāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria