Declension table of ?dūtavatā

Deva

FeminineSingularDualPlural
Nominativedūtavatā dūtavate dūtavatāḥ
Vocativedūtavate dūtavate dūtavatāḥ
Accusativedūtavatām dūtavate dūtavatāḥ
Instrumentaldūtavatayā dūtavatābhyām dūtavatābhiḥ
Dativedūtavatāyai dūtavatābhyām dūtavatābhyaḥ
Ablativedūtavatāyāḥ dūtavatābhyām dūtavatābhyaḥ
Genitivedūtavatāyāḥ dūtavatayoḥ dūtavatānām
Locativedūtavatāyām dūtavatayoḥ dūtavatāsu

Adverb -dūtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria