Declension table of ?dūtamukhī

Deva

FeminineSingularDualPlural
Nominativedūtamukhī dūtamukhyau dūtamukhyaḥ
Vocativedūtamukhi dūtamukhyau dūtamukhyaḥ
Accusativedūtamukhīm dūtamukhyau dūtamukhīḥ
Instrumentaldūtamukhyā dūtamukhībhyām dūtamukhībhiḥ
Dativedūtamukhyai dūtamukhībhyām dūtamukhībhyaḥ
Ablativedūtamukhyāḥ dūtamukhībhyām dūtamukhībhyaḥ
Genitivedūtamukhyāḥ dūtamukhyoḥ dūtamukhīnām
Locativedūtamukhyām dūtamukhyoḥ dūtamukhīṣu

Compound dūtamukhi - dūtamukhī -

Adverb -dūtamukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria