Declension table of ?dūtāṅgada

Deva

MasculineSingularDualPlural
Nominativedūtāṅgadaḥ dūtāṅgadau dūtāṅgadāḥ
Vocativedūtāṅgada dūtāṅgadau dūtāṅgadāḥ
Accusativedūtāṅgadam dūtāṅgadau dūtāṅgadān
Instrumentaldūtāṅgadena dūtāṅgadābhyām dūtāṅgadaiḥ dūtāṅgadebhiḥ
Dativedūtāṅgadāya dūtāṅgadābhyām dūtāṅgadebhyaḥ
Ablativedūtāṅgadāt dūtāṅgadābhyām dūtāṅgadebhyaḥ
Genitivedūtāṅgadasya dūtāṅgadayoḥ dūtāṅgadānām
Locativedūtāṅgade dūtāṅgadayoḥ dūtāṅgadeṣu

Compound dūtāṅgada -

Adverb -dūtāṅgadam -dūtāṅgadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria