Declension table of ?dūrvākṣī

Deva

FeminineSingularDualPlural
Nominativedūrvākṣī dūrvākṣyau dūrvākṣyaḥ
Vocativedūrvākṣi dūrvākṣyau dūrvākṣyaḥ
Accusativedūrvākṣīm dūrvākṣyau dūrvākṣīḥ
Instrumentaldūrvākṣyā dūrvākṣībhyām dūrvākṣībhiḥ
Dativedūrvākṣyai dūrvākṣībhyām dūrvākṣībhyaḥ
Ablativedūrvākṣyāḥ dūrvākṣībhyām dūrvākṣībhyaḥ
Genitivedūrvākṣyāḥ dūrvākṣyoḥ dūrvākṣīṇām
Locativedūrvākṣyām dūrvākṣyoḥ dūrvākṣīṣu

Compound dūrvākṣi - dūrvākṣī -

Adverb -dūrvākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria