Declension table of ?dūrvāṣṭamī

Deva

FeminineSingularDualPlural
Nominativedūrvāṣṭamī dūrvāṣṭamyau dūrvāṣṭamyaḥ
Vocativedūrvāṣṭami dūrvāṣṭamyau dūrvāṣṭamyaḥ
Accusativedūrvāṣṭamīm dūrvāṣṭamyau dūrvāṣṭamīḥ
Instrumentaldūrvāṣṭamyā dūrvāṣṭamībhyām dūrvāṣṭamībhiḥ
Dativedūrvāṣṭamyai dūrvāṣṭamībhyām dūrvāṣṭamībhyaḥ
Ablativedūrvāṣṭamyāḥ dūrvāṣṭamībhyām dūrvāṣṭamībhyaḥ
Genitivedūrvāṣṭamyāḥ dūrvāṣṭamyoḥ dūrvāṣṭamīnām
Locativedūrvāṣṭamyām dūrvāṣṭamyoḥ dūrvāṣṭamīṣu

Compound dūrvāṣṭami - dūrvāṣṭamī -

Adverb -dūrvāṣṭami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria