Declension table of ?dūrevadha

Deva

NeuterSingularDualPlural
Nominativedūrevadham dūrevadhe dūrevadhāni
Vocativedūrevadha dūrevadhe dūrevadhāni
Accusativedūrevadham dūrevadhe dūrevadhāni
Instrumentaldūrevadhena dūrevadhābhyām dūrevadhaiḥ
Dativedūrevadhāya dūrevadhābhyām dūrevadhebhyaḥ
Ablativedūrevadhāt dūrevadhābhyām dūrevadhebhyaḥ
Genitivedūrevadhasya dūrevadhayoḥ dūrevadhānām
Locativedūrevadhe dūrevadhayoḥ dūrevadheṣu

Compound dūrevadha -

Adverb -dūrevadham -dūrevadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria