Declension table of ?dūreritekṣaṇa

Deva

NeuterSingularDualPlural
Nominativedūreritekṣaṇam dūreritekṣaṇe dūreritekṣaṇāni
Vocativedūreritekṣaṇa dūreritekṣaṇe dūreritekṣaṇāni
Accusativedūreritekṣaṇam dūreritekṣaṇe dūreritekṣaṇāni
Instrumentaldūreritekṣaṇena dūreritekṣaṇābhyām dūreritekṣaṇaiḥ
Dativedūreritekṣaṇāya dūreritekṣaṇābhyām dūreritekṣaṇebhyaḥ
Ablativedūreritekṣaṇāt dūreritekṣaṇābhyām dūreritekṣaṇebhyaḥ
Genitivedūreritekṣaṇasya dūreritekṣaṇayoḥ dūreritekṣaṇānām
Locativedūreritekṣaṇe dūreritekṣaṇayoḥ dūreritekṣaṇeṣu

Compound dūreritekṣaṇa -

Adverb -dūreritekṣaṇam -dūreritekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria