Declension table of ?dūrasthitā

Deva

FeminineSingularDualPlural
Nominativedūrasthitā dūrasthite dūrasthitāḥ
Vocativedūrasthite dūrasthite dūrasthitāḥ
Accusativedūrasthitām dūrasthite dūrasthitāḥ
Instrumentaldūrasthitayā dūrasthitābhyām dūrasthitābhiḥ
Dativedūrasthitāyai dūrasthitābhyām dūrasthitābhyaḥ
Ablativedūrasthitāyāḥ dūrasthitābhyām dūrasthitābhyaḥ
Genitivedūrasthitāyāḥ dūrasthitayoḥ dūrasthitānām
Locativedūrasthitāyām dūrasthitayoḥ dūrasthitāsu

Adverb -dūrasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria