Declension table of ?dūrasthita

Deva

MasculineSingularDualPlural
Nominativedūrasthitaḥ dūrasthitau dūrasthitāḥ
Vocativedūrasthita dūrasthitau dūrasthitāḥ
Accusativedūrasthitam dūrasthitau dūrasthitān
Instrumentaldūrasthitena dūrasthitābhyām dūrasthitaiḥ dūrasthitebhiḥ
Dativedūrasthitāya dūrasthitābhyām dūrasthitebhyaḥ
Ablativedūrasthitāt dūrasthitābhyām dūrasthitebhyaḥ
Genitivedūrasthitasya dūrasthitayoḥ dūrasthitānām
Locativedūrasthite dūrasthitayoḥ dūrasthiteṣu

Compound dūrasthita -

Adverb -dūrasthitam -dūrasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria