Declension table of ?dūrasaṃsthāna

Deva

NeuterSingularDualPlural
Nominativedūrasaṃsthānam dūrasaṃsthāne dūrasaṃsthānāni
Vocativedūrasaṃsthāna dūrasaṃsthāne dūrasaṃsthānāni
Accusativedūrasaṃsthānam dūrasaṃsthāne dūrasaṃsthānāni
Instrumentaldūrasaṃsthānena dūrasaṃsthānābhyām dūrasaṃsthānaiḥ
Dativedūrasaṃsthānāya dūrasaṃsthānābhyām dūrasaṃsthānebhyaḥ
Ablativedūrasaṃsthānāt dūrasaṃsthānābhyām dūrasaṃsthānebhyaḥ
Genitivedūrasaṃsthānasya dūrasaṃsthānayoḥ dūrasaṃsthānānām
Locativedūrasaṃsthāne dūrasaṃsthānayoḥ dūrasaṃsthāneṣu

Compound dūrasaṃsthāna -

Adverb -dūrasaṃsthānam -dūrasaṃsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria