Declension table of ?dūrambhaviṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativedūrambhaviṣṇu_ā dūrambhaviṣṇu_e dūrambhaviṣṇu_āḥ
Vocativedūrambhaviṣṇu_e dūrambhaviṣṇu_e dūrambhaviṣṇu_āḥ
Accusativedūrambhaviṣṇu_ām dūrambhaviṣṇu_e dūrambhaviṣṇu_āḥ
Instrumentaldūrambhaviṣṇu_ayā dūrambhaviṣṇu_ābhyām dūrambhaviṣṇu_ābhiḥ
Dativedūrambhaviṣṇu_āyai dūrambhaviṣṇu_ābhyām dūrambhaviṣṇu_ābhyaḥ
Ablativedūrambhaviṣṇu_āyāḥ dūrambhaviṣṇu_ābhyām dūrambhaviṣṇu_ābhyaḥ
Genitivedūrambhaviṣṇu_āyāḥ dūrambhaviṣṇu_ayoḥ dūrambhaviṣṇu_ānām
Locativedūrambhaviṣṇu_āyām dūrambhaviṣṇu_ayoḥ dūrambhaviṣṇu_āsu

Adverb -dūrambhaviṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria