Declension table of ?dūrambhaviṣṇu

Deva

MasculineSingularDualPlural
Nominativedūrambhaviṣṇuḥ dūrambhaviṣṇū dūrambhaviṣṇavaḥ
Vocativedūrambhaviṣṇo dūrambhaviṣṇū dūrambhaviṣṇavaḥ
Accusativedūrambhaviṣṇum dūrambhaviṣṇū dūrambhaviṣṇūn
Instrumentaldūrambhaviṣṇunā dūrambhaviṣṇubhyām dūrambhaviṣṇubhiḥ
Dativedūrambhaviṣṇave dūrambhaviṣṇubhyām dūrambhaviṣṇubhyaḥ
Ablativedūrambhaviṣṇoḥ dūrambhaviṣṇubhyām dūrambhaviṣṇubhyaḥ
Genitivedūrambhaviṣṇoḥ dūrambhaviṣṇvoḥ dūrambhaviṣṇūnām
Locativedūrambhaviṣṇau dūrambhaviṣṇvoḥ dūrambhaviṣṇuṣu

Compound dūrambhaviṣṇu -

Adverb -dūrambhaviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria