Declension table of ?dūrambhāvuka

Deva

MasculineSingularDualPlural
Nominativedūrambhāvukaḥ dūrambhāvukau dūrambhāvukāḥ
Vocativedūrambhāvuka dūrambhāvukau dūrambhāvukāḥ
Accusativedūrambhāvukam dūrambhāvukau dūrambhāvukān
Instrumentaldūrambhāvukeṇa dūrambhāvukābhyām dūrambhāvukaiḥ dūrambhāvukebhiḥ
Dativedūrambhāvukāya dūrambhāvukābhyām dūrambhāvukebhyaḥ
Ablativedūrambhāvukāt dūrambhāvukābhyām dūrambhāvukebhyaḥ
Genitivedūrambhāvukasya dūrambhāvukayoḥ dūrambhāvukāṇām
Locativedūrambhāvuke dūrambhāvukayoḥ dūrambhāvukeṣu

Compound dūrambhāvuka -

Adverb -dūrambhāvukam -dūrambhāvukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria