Declension table of ?dūrakhātodakā

Deva

FeminineSingularDualPlural
Nominativedūrakhātodakā dūrakhātodake dūrakhātodakāḥ
Vocativedūrakhātodake dūrakhātodake dūrakhātodakāḥ
Accusativedūrakhātodakām dūrakhātodake dūrakhātodakāḥ
Instrumentaldūrakhātodakayā dūrakhātodakābhyām dūrakhātodakābhiḥ
Dativedūrakhātodakāyai dūrakhātodakābhyām dūrakhātodakābhyaḥ
Ablativedūrakhātodakāyāḥ dūrakhātodakābhyām dūrakhātodakābhyaḥ
Genitivedūrakhātodakāyāḥ dūrakhātodakayoḥ dūrakhātodakānām
Locativedūrakhātodakāyām dūrakhātodakayoḥ dūrakhātodakāsu

Adverb -dūrakhātodakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria