Declension table of ?dūrabhāva

Deva

MasculineSingularDualPlural
Nominativedūrabhāvaḥ dūrabhāvau dūrabhāvāḥ
Vocativedūrabhāva dūrabhāvau dūrabhāvāḥ
Accusativedūrabhāvam dūrabhāvau dūrabhāvān
Instrumentaldūrabhāveṇa dūrabhāvābhyām dūrabhāvaiḥ dūrabhāvebhiḥ
Dativedūrabhāvāya dūrabhāvābhyām dūrabhāvebhyaḥ
Ablativedūrabhāvāt dūrabhāvābhyām dūrabhāvebhyaḥ
Genitivedūrabhāvasya dūrabhāvayoḥ dūrabhāvāṇām
Locativedūrabhāve dūrabhāvayoḥ dūrabhāveṣu

Compound dūrabhāva -

Adverb -dūrabhāvam -dūrabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria