Declension table of ?dūrāvasthita

Deva

NeuterSingularDualPlural
Nominativedūrāvasthitam dūrāvasthite dūrāvasthitāni
Vocativedūrāvasthita dūrāvasthite dūrāvasthitāni
Accusativedūrāvasthitam dūrāvasthite dūrāvasthitāni
Instrumentaldūrāvasthitena dūrāvasthitābhyām dūrāvasthitaiḥ
Dativedūrāvasthitāya dūrāvasthitābhyām dūrāvasthitebhyaḥ
Ablativedūrāvasthitāt dūrāvasthitābhyām dūrāvasthitebhyaḥ
Genitivedūrāvasthitasya dūrāvasthitayoḥ dūrāvasthitānām
Locativedūrāvasthite dūrāvasthitayoḥ dūrāvasthiteṣu

Compound dūrāvasthita -

Adverb -dūrāvasthitam -dūrāvasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria