Declension table of ?dūrārtha

Deva

MasculineSingularDualPlural
Nominativedūrārthaḥ dūrārthau dūrārthāḥ
Vocativedūrārtha dūrārthau dūrārthāḥ
Accusativedūrārtham dūrārthau dūrārthān
Instrumentaldūrārthena dūrārthābhyām dūrārthaiḥ dūrārthebhiḥ
Dativedūrārthāya dūrārthābhyām dūrārthebhyaḥ
Ablativedūrārthāt dūrārthābhyām dūrārthebhyaḥ
Genitivedūrārthasya dūrārthayoḥ dūrārthānām
Locativedūrārthe dūrārthayoḥ dūrārtheṣu

Compound dūrārtha -

Adverb -dūrārtham -dūrārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria