Declension table of ?dūrāplāva

Deva

NeuterSingularDualPlural
Nominativedūrāplāvam dūrāplāve dūrāplāvāni
Vocativedūrāplāva dūrāplāve dūrāplāvāni
Accusativedūrāplāvam dūrāplāve dūrāplāvāni
Instrumentaldūrāplāvena dūrāplāvābhyām dūrāplāvaiḥ
Dativedūrāplāvāya dūrāplāvābhyām dūrāplāvebhyaḥ
Ablativedūrāplāvāt dūrāplāvābhyām dūrāplāvebhyaḥ
Genitivedūrāplāvasya dūrāplāvayoḥ dūrāplāvānām
Locativedūrāplāve dūrāplāvayoḥ dūrāplāveṣu

Compound dūrāplāva -

Adverb -dūrāplāvam -dūrāplāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria