Declension table of ?dūrāpetatva

Deva

NeuterSingularDualPlural
Nominativedūrāpetatvam dūrāpetatve dūrāpetatvāni
Vocativedūrāpetatva dūrāpetatve dūrāpetatvāni
Accusativedūrāpetatvam dūrāpetatve dūrāpetatvāni
Instrumentaldūrāpetatvena dūrāpetatvābhyām dūrāpetatvaiḥ
Dativedūrāpetatvāya dūrāpetatvābhyām dūrāpetatvebhyaḥ
Ablativedūrāpetatvāt dūrāpetatvābhyām dūrāpetatvebhyaḥ
Genitivedūrāpetatvasya dūrāpetatvayoḥ dūrāpetatvānām
Locativedūrāpetatve dūrāpetatvayoḥ dūrāpetatveṣu

Compound dūrāpetatva -

Adverb -dūrāpetatvam -dūrāpetatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria