Declension table of ?dūrāpetā

Deva

FeminineSingularDualPlural
Nominativedūrāpetā dūrāpete dūrāpetāḥ
Vocativedūrāpete dūrāpete dūrāpetāḥ
Accusativedūrāpetām dūrāpete dūrāpetāḥ
Instrumentaldūrāpetayā dūrāpetābhyām dūrāpetābhiḥ
Dativedūrāpetāyai dūrāpetābhyām dūrāpetābhyaḥ
Ablativedūrāpetāyāḥ dūrāpetābhyām dūrāpetābhyaḥ
Genitivedūrāpetāyāḥ dūrāpetayoḥ dūrāpetānām
Locativedūrāpetāyām dūrāpetayoḥ dūrāpetāsu

Adverb -dūrāpetam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria