Declension table of ?dūrāpeta

Deva

MasculineSingularDualPlural
Nominativedūrāpetaḥ dūrāpetau dūrāpetāḥ
Vocativedūrāpeta dūrāpetau dūrāpetāḥ
Accusativedūrāpetam dūrāpetau dūrāpetān
Instrumentaldūrāpetena dūrāpetābhyām dūrāpetaiḥ dūrāpetebhiḥ
Dativedūrāpetāya dūrāpetābhyām dūrāpetebhyaḥ
Ablativedūrāpetāt dūrāpetābhyām dūrāpetebhyaḥ
Genitivedūrāpetasya dūrāpetayoḥ dūrāpetānām
Locativedūrāpete dūrāpetayoḥ dūrāpeteṣu

Compound dūrāpeta -

Adverb -dūrāpetam -dūrāpetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria