Declension table of ?dūrāpaṇika

Deva

NeuterSingularDualPlural
Nominativedūrāpaṇikam dūrāpaṇike dūrāpaṇikāni
Vocativedūrāpaṇika dūrāpaṇike dūrāpaṇikāni
Accusativedūrāpaṇikam dūrāpaṇike dūrāpaṇikāni
Instrumentaldūrāpaṇikena dūrāpaṇikābhyām dūrāpaṇikaiḥ
Dativedūrāpaṇikāya dūrāpaṇikābhyām dūrāpaṇikebhyaḥ
Ablativedūrāpaṇikāt dūrāpaṇikābhyām dūrāpaṇikebhyaḥ
Genitivedūrāpaṇikasya dūrāpaṇikayoḥ dūrāpaṇikānām
Locativedūrāpaṇike dūrāpaṇikayoḥ dūrāpaṇikeṣu

Compound dūrāpaṇika -

Adverb -dūrāpaṇikam -dūrāpaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria