Declension table of ?dūraṅkaraṇī

Deva

FeminineSingularDualPlural
Nominativedūraṅkaraṇī dūraṅkaraṇyau dūraṅkaraṇyaḥ
Vocativedūraṅkaraṇi dūraṅkaraṇyau dūraṅkaraṇyaḥ
Accusativedūraṅkaraṇīm dūraṅkaraṇyau dūraṅkaraṇīḥ
Instrumentaldūraṅkaraṇyā dūraṅkaraṇībhyām dūraṅkaraṇībhiḥ
Dativedūraṅkaraṇyai dūraṅkaraṇībhyām dūraṅkaraṇībhyaḥ
Ablativedūraṅkaraṇyāḥ dūraṅkaraṇībhyām dūraṅkaraṇībhyaḥ
Genitivedūraṅkaraṇyāḥ dūraṅkaraṇyoḥ dūraṅkaraṇīnām
Locativedūraṅkaraṇyām dūraṅkaraṇyoḥ dūraṅkaraṇīṣu

Compound dūraṅkaraṇi - dūraṅkaraṇī -

Adverb -dūraṅkaraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria