Declension table of ?dūraṅkaraṇa

Deva

NeuterSingularDualPlural
Nominativedūraṅkaraṇam dūraṅkaraṇe dūraṅkaraṇāni
Vocativedūraṅkaraṇa dūraṅkaraṇe dūraṅkaraṇāni
Accusativedūraṅkaraṇam dūraṅkaraṇe dūraṅkaraṇāni
Instrumentaldūraṅkaraṇena dūraṅkaraṇābhyām dūraṅkaraṇaiḥ
Dativedūraṅkaraṇāya dūraṅkaraṇābhyām dūraṅkaraṇebhyaḥ
Ablativedūraṅkaraṇāt dūraṅkaraṇābhyām dūraṅkaraṇebhyaḥ
Genitivedūraṅkaraṇasya dūraṅkaraṇayoḥ dūraṅkaraṇānām
Locativedūraṅkaraṇe dūraṅkaraṇayoḥ dūraṅkaraṇeṣu

Compound dūraṅkaraṇa -

Adverb -dūraṅkaraṇam -dūraṅkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria