Declension table of ?dūraṅkaraṇa

Deva

MasculineSingularDualPlural
Nominativedūraṅkaraṇaḥ dūraṅkaraṇau dūraṅkaraṇāḥ
Vocativedūraṅkaraṇa dūraṅkaraṇau dūraṅkaraṇāḥ
Accusativedūraṅkaraṇam dūraṅkaraṇau dūraṅkaraṇān
Instrumentaldūraṅkaraṇena dūraṅkaraṇābhyām dūraṅkaraṇaiḥ dūraṅkaraṇebhiḥ
Dativedūraṅkaraṇāya dūraṅkaraṇābhyām dūraṅkaraṇebhyaḥ
Ablativedūraṅkaraṇāt dūraṅkaraṇābhyām dūraṅkaraṇebhyaḥ
Genitivedūraṅkaraṇasya dūraṅkaraṇayoḥ dūraṅkaraṇānām
Locativedūraṅkaraṇe dūraṅkaraṇayoḥ dūraṅkaraṇeṣu

Compound dūraṅkaraṇa -

Adverb -dūraṅkaraṇam -dūraṅkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria