Declension table of ?dūṣyudariṇī

Deva

FeminineSingularDualPlural
Nominativedūṣyudariṇī dūṣyudariṇyau dūṣyudariṇyaḥ
Vocativedūṣyudariṇi dūṣyudariṇyau dūṣyudariṇyaḥ
Accusativedūṣyudariṇīm dūṣyudariṇyau dūṣyudariṇīḥ
Instrumentaldūṣyudariṇyā dūṣyudariṇībhyām dūṣyudariṇībhiḥ
Dativedūṣyudariṇyai dūṣyudariṇībhyām dūṣyudariṇībhyaḥ
Ablativedūṣyudariṇyāḥ dūṣyudariṇībhyām dūṣyudariṇībhyaḥ
Genitivedūṣyudariṇyāḥ dūṣyudariṇyoḥ dūṣyudariṇīnām
Locativedūṣyudariṇyām dūṣyudariṇyoḥ dūṣyudariṇīṣu

Compound dūṣyudariṇi - dūṣyudariṇī -

Adverb -dūṣyudariṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria