Declension table of ?dūṣitatva

Deva

NeuterSingularDualPlural
Nominativedūṣitatvam dūṣitatve dūṣitatvāni
Vocativedūṣitatva dūṣitatve dūṣitatvāni
Accusativedūṣitatvam dūṣitatve dūṣitatvāni
Instrumentaldūṣitatvena dūṣitatvābhyām dūṣitatvaiḥ
Dativedūṣitatvāya dūṣitatvābhyām dūṣitatvebhyaḥ
Ablativedūṣitatvāt dūṣitatvābhyām dūṣitatvebhyaḥ
Genitivedūṣitatvasya dūṣitatvayoḥ dūṣitatvānām
Locativedūṣitatve dūṣitatvayoḥ dūṣitatveṣu

Compound dūṣitatva -

Adverb -dūṣitatvam -dūṣitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria