Declension table of ?dūṣī

Deva

FeminineSingularDualPlural
Nominativedūṣī dūṣyau dūṣyaḥ
Vocativedūṣi dūṣyau dūṣyaḥ
Accusativedūṣīm dūṣyau dūṣīḥ
Instrumentaldūṣyā dūṣībhyām dūṣībhiḥ
Dativedūṣyai dūṣībhyām dūṣībhyaḥ
Ablativedūṣyāḥ dūṣībhyām dūṣībhyaḥ
Genitivedūṣyāḥ dūṣyoḥ dūṣīṇām
Locativedūṣyām dūṣyoḥ dūṣīṣu

Compound dūṣi - dūṣī -

Adverb -dūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria