Declension table of ?dūṣi

Deva

MasculineSingularDualPlural
Nominativedūṣiḥ dūṣī dūṣayaḥ
Vocativedūṣe dūṣī dūṣayaḥ
Accusativedūṣim dūṣī dūṣīn
Instrumentaldūṣiṇā dūṣibhyām dūṣibhiḥ
Dativedūṣaye dūṣibhyām dūṣibhyaḥ
Ablativedūṣeḥ dūṣibhyām dūṣibhyaḥ
Genitivedūṣeḥ dūṣyoḥ dūṣīṇām
Locativedūṣau dūṣyoḥ dūṣiṣu

Compound dūṣi -

Adverb -dūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria