Declension table of ?dūṣi

Deva

FeminineSingularDualPlural
Nominativedūṣiḥ dūṣī dūṣayaḥ
Vocativedūṣe dūṣī dūṣayaḥ
Accusativedūṣim dūṣī dūṣīḥ
Instrumentaldūṣyā dūṣibhyām dūṣibhiḥ
Dativedūṣyai dūṣaye dūṣibhyām dūṣibhyaḥ
Ablativedūṣyāḥ dūṣeḥ dūṣibhyām dūṣibhyaḥ
Genitivedūṣyāḥ dūṣeḥ dūṣyoḥ dūṣīṇām
Locativedūṣyām dūṣau dūṣyoḥ dūṣiṣu

Compound dūṣi -

Adverb -dūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria