Declension table of ?dūṣaṇoddhāra

Deva

MasculineSingularDualPlural
Nominativedūṣaṇoddhāraḥ dūṣaṇoddhārau dūṣaṇoddhārāḥ
Vocativedūṣaṇoddhāra dūṣaṇoddhārau dūṣaṇoddhārāḥ
Accusativedūṣaṇoddhāram dūṣaṇoddhārau dūṣaṇoddhārān
Instrumentaldūṣaṇoddhāreṇa dūṣaṇoddhārābhyām dūṣaṇoddhāraiḥ dūṣaṇoddhārebhiḥ
Dativedūṣaṇoddhārāya dūṣaṇoddhārābhyām dūṣaṇoddhārebhyaḥ
Ablativedūṣaṇoddhārāt dūṣaṇoddhārābhyām dūṣaṇoddhārebhyaḥ
Genitivedūṣaṇoddhārasya dūṣaṇoddhārayoḥ dūṣaṇoddhārāṇām
Locativedūṣaṇoddhāre dūṣaṇoddhārayoḥ dūṣaṇoddhāreṣu

Compound dūṣaṇoddhāra -

Adverb -dūṣaṇoddhāram -dūṣaṇoddhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria