Declension table of ?dutīlakṣaṇa

Deva

NeuterSingularDualPlural
Nominativedutīlakṣaṇam dutīlakṣaṇe dutīlakṣaṇāni
Vocativedutīlakṣaṇa dutīlakṣaṇe dutīlakṣaṇāni
Accusativedutīlakṣaṇam dutīlakṣaṇe dutīlakṣaṇāni
Instrumentaldutīlakṣaṇena dutīlakṣaṇābhyām dutīlakṣaṇaiḥ
Dativedutīlakṣaṇāya dutīlakṣaṇābhyām dutīlakṣaṇebhyaḥ
Ablativedutīlakṣaṇāt dutīlakṣaṇābhyām dutīlakṣaṇebhyaḥ
Genitivedutīlakṣaṇasya dutīlakṣaṇayoḥ dutīlakṣaṇānām
Locativedutīlakṣaṇe dutīlakṣaṇayoḥ dutīlakṣaṇeṣu

Compound dutīlakṣaṇa -

Adverb -dutīlakṣaṇam -dutīlakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria