Declension table of ?durupalakṣa

Deva

NeuterSingularDualPlural
Nominativedurupalakṣam durupalakṣe durupalakṣāṇi
Vocativedurupalakṣa durupalakṣe durupalakṣāṇi
Accusativedurupalakṣam durupalakṣe durupalakṣāṇi
Instrumentaldurupalakṣeṇa durupalakṣābhyām durupalakṣaiḥ
Dativedurupalakṣāya durupalakṣābhyām durupalakṣebhyaḥ
Ablativedurupalakṣāt durupalakṣābhyām durupalakṣebhyaḥ
Genitivedurupalakṣasya durupalakṣayoḥ durupalakṣāṇām
Locativedurupalakṣe durupalakṣayoḥ durupalakṣeṣu

Compound durupalakṣa -

Adverb -durupalakṣam -durupalakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria