Declension table of ?durupalakṣa

Deva

MasculineSingularDualPlural
Nominativedurupalakṣaḥ durupalakṣau durupalakṣāḥ
Vocativedurupalakṣa durupalakṣau durupalakṣāḥ
Accusativedurupalakṣam durupalakṣau durupalakṣān
Instrumentaldurupalakṣeṇa durupalakṣābhyām durupalakṣaiḥ durupalakṣebhiḥ
Dativedurupalakṣāya durupalakṣābhyām durupalakṣebhyaḥ
Ablativedurupalakṣāt durupalakṣābhyām durupalakṣebhyaḥ
Genitivedurupalakṣasya durupalakṣayoḥ durupalakṣāṇām
Locativedurupalakṣe durupalakṣayoḥ durupalakṣeṣu

Compound durupalakṣa -

Adverb -durupalakṣam -durupalakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria