Declension table of ?durupadiṣṭā

Deva

FeminineSingularDualPlural
Nominativedurupadiṣṭā durupadiṣṭe durupadiṣṭāḥ
Vocativedurupadiṣṭe durupadiṣṭe durupadiṣṭāḥ
Accusativedurupadiṣṭām durupadiṣṭe durupadiṣṭāḥ
Instrumentaldurupadiṣṭayā durupadiṣṭābhyām durupadiṣṭābhiḥ
Dativedurupadiṣṭāyai durupadiṣṭābhyām durupadiṣṭābhyaḥ
Ablativedurupadiṣṭāyāḥ durupadiṣṭābhyām durupadiṣṭābhyaḥ
Genitivedurupadiṣṭāyāḥ durupadiṣṭayoḥ durupadiṣṭānām
Locativedurupadiṣṭāyām durupadiṣṭayoḥ durupadiṣṭāsu

Adverb -durupadiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria