Declension table of ?durupadiṣṭa

Deva

MasculineSingularDualPlural
Nominativedurupadiṣṭaḥ durupadiṣṭau durupadiṣṭāḥ
Vocativedurupadiṣṭa durupadiṣṭau durupadiṣṭāḥ
Accusativedurupadiṣṭam durupadiṣṭau durupadiṣṭān
Instrumentaldurupadiṣṭena durupadiṣṭābhyām durupadiṣṭaiḥ durupadiṣṭebhiḥ
Dativedurupadiṣṭāya durupadiṣṭābhyām durupadiṣṭebhyaḥ
Ablativedurupadiṣṭāt durupadiṣṭābhyām durupadiṣṭebhyaḥ
Genitivedurupadiṣṭasya durupadiṣṭayoḥ durupadiṣṭānām
Locativedurupadiṣṭe durupadiṣṭayoḥ durupadiṣṭeṣu

Compound durupadiṣṭa -

Adverb -durupadiṣṭam -durupadiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria